पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पोषयाञ्चक्रे / पोषयांचक्रे / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपुषे
पोषयाञ्चक्राते / पोषयांचक्राते / पोषयाम्बभूवतुः / पोषयांबभूवतुः / पोषयामासतुः / पुपुषाते
पोषयाञ्चक्रिरे / पोषयांचक्रिरे / पोषयाम्बभूवुः / पोषयांबभूवुः / पोषयामासुः / पुपुषिरे
मध्यम
पोषयाञ्चकृषे / पोषयांचकृषे / पोषयाम्बभूविथ / पोषयांबभूविथ / पोषयामासिथ / पुपुषिषे
पोषयाञ्चक्राथे / पोषयांचक्राथे / पोषयाम्बभूवथुः / पोषयांबभूवथुः / पोषयामासथुः / पुपुषाथे
पोषयाञ्चकृढ्वे / पोषयांचकृढ्वे / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपुषिध्वे
उत्तम
पोषयाञ्चक्रे / पोषयांचक्रे / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपुषे
पोषयाञ्चकृवहे / पोषयांचकृवहे / पोषयाम्बभूविव / पोषयांबभूविव / पोषयामासिव / पुपुषिवहे
पोषयाञ्चकृमहे / पोषयांचकृमहे / पोषयाम्बभूविम / पोषयांबभूविम / पोषयामासिम / पुपुषिमहे