पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पोष्यात् / पोष्याद् / पुष्यात् / पुष्याद्
पोष्यास्ताम् / पुष्यास्ताम्
पोष्यासुः / पुष्यासुः
मध्यम
पोष्याः / पुष्याः
पोष्यास्तम् / पुष्यास्तम्
पोष्यास्त / पुष्यास्त
उत्तम
पोष्यासम् / पुष्यासम्
पोष्यास्व / पुष्यास्व
पोष्यास्म / पुष्यास्म