पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पोषयिषीष्ट / पोषिषीष्ट
पोषयिषीयास्ताम् / पोषिषीयास्ताम्
पोषयिषीरन् / पोषिषीरन्
मध्यम
पोषयिषीष्ठाः / पोषिषीष्ठाः
पोषयिषीयास्थाम् / पोषिषीयास्थाम्
पोषयिषीढ्वम् / पोषयिषीध्वम् / पोषिषीध्वम्
उत्तम
पोषयिषीय / पोषिषीय
पोषयिषीवहि / पोषिषीवहि
पोषयिषीमहि / पोषिषीमहि