पुष्प् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

पुष्पँ विकसने - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पुष्पिष्यति
पुष्पिष्यतः
पुष्पिष्यन्ति
मध्यम
पुष्पिष्यसि
पुष्पिष्यथः
पुष्पिष्यथ
उत्तम
पुष्पिष्यामि
पुष्पिष्यावः
पुष्पिष्यामः