पिष् धातुरूपाणि

पिषॢँ सञ्चूर्णने - रुधादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पिनष्टि
पिंष्टः
पिंषन्ति
मध्यम
पिनक्षि
पिंष्ठः
पिंष्ठ
उत्तम
पिनष्मि
पिंष्वः
पिंष्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पिपेष
पिपिषतुः
पिपिषुः
मध्यम
पिपेषिथ
पिपिषथुः
पिपिष
उत्तम
पिपेष
पिपिषिव
पिपिषिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पेष्टा
पेष्टारौ
पेष्टारः
मध्यम
पेष्टासि
पेष्टास्थः
पेष्टास्थ
उत्तम
पेष्टास्मि
पेष्टास्वः
पेष्टास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पेक्ष्यति
पेक्ष्यतः
पेक्ष्यन्ति
मध्यम
पेक्ष्यसि
पेक्ष्यथः
पेक्ष्यथ
उत्तम
पेक्ष्यामि
पेक्ष्यावः
पेक्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पिंष्टात् / पिंष्टाद् / पिनष्टु
पिंष्टाम्
पिंषन्तु
मध्यम
पिंष्टात् / पिंष्टाद् / पिण्ढि / पिण्ड्ढि
पिंष्टम्
पिंष्ट
उत्तम
पिनषाणि
पिनषाव
पिनषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिनट् / अपिनड्
अपिंष्टाम्
अपिंषन्
मध्यम
अपिनट् / अपिनड्
अपिंष्टम्
अपिंष्ट
उत्तम
अपिनषम्
अपिंष्व
अपिंष्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पिंष्यात् / पिंष्याद्
पिंष्याताम्
पिंष्युः
मध्यम
पिंष्याः
पिंष्यातम्
पिंष्यात
उत्तम
पिंष्याम्
पिंष्याव
पिंष्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पिष्यात् / पिष्याद्
पिष्यास्ताम्
पिष्यासुः
मध्यम
पिष्याः
पिष्यास्तम्
पिष्यास्त
उत्तम
पिष्यासम्
पिष्यास्व
पिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिषत् / अपिषद्
अपिषताम्
अपिषन्
मध्यम
अपिषः
अपिषतम्
अपिषत
उत्तम
अपिषम्
अपिषाव
अपिषाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपेक्ष्यत् / अपेक्ष्यद्
अपेक्ष्यताम्
अपेक्ष्यन्
मध्यम
अपेक्ष्यः
अपेक्ष्यतम्
अपेक्ष्यत
उत्तम
अपेक्ष्यम्
अपेक्ष्याव
अपेक्ष्याम