पिठ् धातुरूपाणि - पिठँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पिठ्यात् / पिठ्याद्
पिठ्यास्ताम्
पिठ्यासुः
मध्यम
पिठ्याः
पिठ्यास्तम्
पिठ्यास्त
उत्तम
पिठ्यासम्
पिठ्यास्व
पिठ्यास्म