पाल् धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

पालँ रक्षणे - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पालिष्यते / पालयिष्यते
पालिष्येते / पालयिष्येते
पालिष्यन्ते / पालयिष्यन्ते
मध्यम
पालिष्यसे / पालयिष्यसे
पालिष्येथे / पालयिष्येथे
पालिष्यध्वे / पालयिष्यध्वे
उत्तम
पालिष्ये / पालयिष्ये
पालिष्यावहे / पालयिष्यावहे
पालिष्यामहे / पालयिष्यामहे