पाल् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

पालँ रक्षणे - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपालिष्यत / अपालयिष्यत
अपालिष्येताम् / अपालयिष्येताम्
अपालिष्यन्त / अपालयिष्यन्त
मध्यम
अपालिष्यथाः / अपालयिष्यथाः
अपालिष्येथाम् / अपालयिष्येथाम्
अपालिष्यध्वम् / अपालयिष्यध्वम्
उत्तम
अपालिष्ये / अपालयिष्ये
अपालिष्यावहि / अपालयिष्यावहि
अपालिष्यामहि / अपालयिष्यामहि