पाल् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

पालँ रक्षणे - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पालिता / पालयिता
पालितारौ / पालयितारौ
पालितारः / पालयितारः
मध्यम
पालितासे / पालयितासे
पालितासाथे / पालयितासाथे
पालिताध्वे / पालयिताध्वे
उत्तम
पालिताहे / पालयिताहे
पालितास्वहे / पालयितास्वहे
पालितास्महे / पालयितास्महे