पाल् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

पालँ रक्षणे - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूवे / पालयांबभूवे / पालयामाहे
पालयाञ्चक्राते / पालयांचक्राते / पालयाम्बभूवाते / पालयांबभूवाते / पालयामासाते
पालयाञ्चक्रिरे / पालयांचक्रिरे / पालयाम्बभूविरे / पालयांबभूविरे / पालयामासिरे
मध्यम
पालयाञ्चकृषे / पालयांचकृषे / पालयाम्बभूविषे / पालयांबभूविषे / पालयामासिषे
पालयाञ्चक्राथे / पालयांचक्राथे / पालयाम्बभूवाथे / पालयांबभूवाथे / पालयामासाथे
पालयाञ्चकृढ्वे / पालयांचकृढ्वे / पालयाम्बभूविध्वे / पालयांबभूविध्वे / पालयाम्बभूविढ्वे / पालयांबभूविढ्वे / पालयामासिध्वे
उत्तम
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूवे / पालयांबभूवे / पालयामाहे
पालयाञ्चकृवहे / पालयांचकृवहे / पालयाम्बभूविवहे / पालयांबभूविवहे / पालयामासिवहे
पालयाञ्चकृमहे / पालयांचकृमहे / पालयाम्बभूविमहे / पालयांबभूविमहे / पालयामासिमहे