पाल् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

पालँ रक्षणे - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पालिषीष्ट / पालयिषीष्ट
पालिषीयास्ताम् / पालयिषीयास्ताम्
पालिषीरन् / पालयिषीरन्
मध्यम
पालिषीष्ठाः / पालयिषीष्ठाः
पालिषीयास्थाम् / पालयिषीयास्थाम्
पालिषीढ्वम् / पालिषीध्वम् / पालयिषीढ्वम् / पालयिषीध्वम्
उत्तम
पालिषीय / पालयिषीय
पालिषीवहि / पालयिषीवहि
पालिषीमहि / पालयिषीमहि