पाल् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

पालँ रक्षणे - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पालयाञ्चकार / पालयांचकार / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चक्रतुः / पालयांचक्रतुः / पालयाम्बभूवतुः / पालयांबभूवतुः / पालयामासतुः
पालयाञ्चक्रुः / पालयांचक्रुः / पालयाम्बभूवुः / पालयांबभूवुः / पालयामासुः
मध्यम
पालयाञ्चकर्थ / पालयांचकर्थ / पालयाम्बभूविथ / पालयांबभूविथ / पालयामासिथ
पालयाञ्चक्रथुः / पालयांचक्रथुः / पालयाम्बभूवथुः / पालयांबभूवथुः / पालयामासथुः
पालयाञ्चक्र / पालयांचक्र / पालयाम्बभूव / पालयांबभूव / पालयामास
उत्तम
पालयाञ्चकर / पालयांचकर / पालयाञ्चकार / पालयांचकार / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चकृव / पालयांचकृव / पालयाम्बभूविव / पालयांबभूविव / पालयामासिव
पालयाञ्चकृम / पालयांचकृम / पालयाम्बभूविम / पालयांबभूविम / पालयामासिम