पाल् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

पालँ रक्षणे - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चक्राते / पालयांचक्राते / पालयाम्बभूवतुः / पालयांबभूवतुः / पालयामासतुः
पालयाञ्चक्रिरे / पालयांचक्रिरे / पालयाम्बभूवुः / पालयांबभूवुः / पालयामासुः
मध्यम
पालयाञ्चकृषे / पालयांचकृषे / पालयाम्बभूविथ / पालयांबभूविथ / पालयामासिथ
पालयाञ्चक्राथे / पालयांचक्राथे / पालयाम्बभूवथुः / पालयांबभूवथुः / पालयामासथुः
पालयाञ्चकृढ्वे / पालयांचकृढ्वे / पालयाम्बभूव / पालयांबभूव / पालयामास
उत्तम
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चकृवहे / पालयांचकृवहे / पालयाम्बभूविव / पालयांबभूविव / पालयामासिव
पालयाञ्चकृमहे / पालयांचकृमहे / पालयाम्बभूविम / पालयांबभूविम / पालयामासिम