पश् धातुरूपाणि - पशँ बन्धने - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाशिष्यते / पाशयिष्यते
पाशिष्येते / पाशयिष्येते
पाशिष्यन्ते / पाशयिष्यन्ते
मध्यम
पाशिष्यसे / पाशयिष्यसे
पाशिष्येथे / पाशयिष्येथे
पाशिष्यध्वे / पाशयिष्यध्वे
उत्तम
पाशिष्ये / पाशयिष्ये
पाशिष्यावहे / पाशयिष्यावहे
पाशिष्यामहे / पाशयिष्यामहे