पश् धातुरूपाणि - पशँ बन्धने - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपाशिष्यत / अपाशयिष्यत
अपाशिष्येताम् / अपाशयिष्येताम्
अपाशिष्यन्त / अपाशयिष्यन्त
मध्यम
अपाशिष्यथाः / अपाशयिष्यथाः
अपाशिष्येथाम् / अपाशयिष्येथाम्
अपाशिष्यध्वम् / अपाशयिष्यध्वम्
उत्तम
अपाशिष्ये / अपाशयिष्ये
अपाशिष्यावहि / अपाशयिष्यावहि
अपाशिष्यामहि / अपाशयिष्यामहि