पश् धातुरूपाणि - पशँ बन्धने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाशिषीष्ट / पाशयिषीष्ट
पाशिषीयास्ताम् / पाशयिषीयास्ताम्
पाशिषीरन् / पाशयिषीरन्
मध्यम
पाशिषीष्ठाः / पाशयिषीष्ठाः
पाशिषीयास्थाम् / पाशयिषीयास्थाम्
पाशिषीध्वम् / पाशयिषीढ्वम् / पाशयिषीध्वम्
उत्तम
पाशिषीय / पाशयिषीय
पाशिषीवहि / पाशयिषीवहि
पाशिषीमहि / पाशयिषीमहि