पश् धातुरूपाणि - पशँ बन्धने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाशयाञ्चकार / पाशयांचकार / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चक्रतुः / पाशयांचक्रतुः / पाशयाम्बभूवतुः / पाशयांबभूवतुः / पाशयामासतुः
पाशयाञ्चक्रुः / पाशयांचक्रुः / पाशयाम्बभूवुः / पाशयांबभूवुः / पाशयामासुः
मध्यम
पाशयाञ्चकर्थ / पाशयांचकर्थ / पाशयाम्बभूविथ / पाशयांबभूविथ / पाशयामासिथ
पाशयाञ्चक्रथुः / पाशयांचक्रथुः / पाशयाम्बभूवथुः / पाशयांबभूवथुः / पाशयामासथुः
पाशयाञ्चक्र / पाशयांचक्र / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
उत्तम
पाशयाञ्चकर / पाशयांचकर / पाशयाञ्चकार / पाशयांचकार / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चकृव / पाशयांचकृव / पाशयाम्बभूविव / पाशयांबभूविव / पाशयामासिव
पाशयाञ्चकृम / पाशयांचकृम / पाशयाम्बभूविम / पाशयांबभूविम / पाशयामासिम