पश् धातुरूपाणि - पशँ बन्धने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाशयाञ्चक्रे / पाशयांचक्रे / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चक्राते / पाशयांचक्राते / पाशयाम्बभूवतुः / पाशयांबभूवतुः / पाशयामासतुः
पाशयाञ्चक्रिरे / पाशयांचक्रिरे / पाशयाम्बभूवुः / पाशयांबभूवुः / पाशयामासुः
मध्यम
पाशयाञ्चकृषे / पाशयांचकृषे / पाशयाम्बभूविथ / पाशयांबभूविथ / पाशयामासिथ
पाशयाञ्चक्राथे / पाशयांचक्राथे / पाशयाम्बभूवथुः / पाशयांबभूवथुः / पाशयामासथुः
पाशयाञ्चकृढ्वे / पाशयांचकृढ्वे / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
उत्तम
पाशयाञ्चक्रे / पाशयांचक्रे / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चकृवहे / पाशयांचकृवहे / पाशयाम्बभूविव / पाशयांबभूविव / पाशयामासिव
पाशयाञ्चकृमहे / पाशयांचकृमहे / पाशयाम्बभूविम / पाशयांबभूविम / पाशयामासिम