पश् धातुरूपाणि - पशँ बन्धने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाशयिषीष्ट
पाशयिषीयास्ताम्
पाशयिषीरन्
मध्यम
पाशयिषीष्ठाः
पाशयिषीयास्थाम्
पाशयिषीढ्वम् / पाशयिषीध्वम्
उत्तम
पाशयिषीय
पाशयिषीवहि
पाशयिषीमहि