परि + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिसचिषीष्ट
परिसचिषीयास्ताम्
परिसचिषीरन्
मध्यम
परिसचिषीष्ठाः
परिसचिषीयास्थाम्
परिसचिषीध्वम्
उत्तम
परिसचिषीय
परिसचिषीवहि
परिसचिषीमहि