परि + मङ्ग् धातुरूपाणि - मगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिमङ्गति
परिमङ्गतः
परिमङ्गन्ति
मध्यम
परिमङ्गसि
परिमङ्गथः
परिमङ्गथ
उत्तम
परिमङ्गामि
परिमङ्गावः
परिमङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिममङ्ग
परिममङ्गतुः
परिममङ्गुः
मध्यम
परिममङ्गिथ
परिममङ्गथुः
परिममङ्ग
उत्तम
परिममङ्ग
परिममङ्गिव
परिममङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिमङ्गिता
परिमङ्गितारौ
परिमङ्गितारः
मध्यम
परिमङ्गितासि
परिमङ्गितास्थः
परिमङ्गितास्थ
उत्तम
परिमङ्गितास्मि
परिमङ्गितास्वः
परिमङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिमङ्गिष्यति
परिमङ्गिष्यतः
परिमङ्गिष्यन्ति
मध्यम
परिमङ्गिष्यसि
परिमङ्गिष्यथः
परिमङ्गिष्यथ
उत्तम
परिमङ्गिष्यामि
परिमङ्गिष्यावः
परिमङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिमङ्गतात् / परिमङ्गताद् / परिमङ्गतु
परिमङ्गताम्
परिमङ्गन्तु
मध्यम
परिमङ्गतात् / परिमङ्गताद् / परिमङ्ग
परिमङ्गतम्
परिमङ्गत
उत्तम
परिमङ्गाणि
परिमङ्गाव
परिमङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यमङ्गत् / पर्यमङ्गद्
पर्यमङ्गताम्
पर्यमङ्गन्
मध्यम
पर्यमङ्गः
पर्यमङ्गतम्
पर्यमङ्गत
उत्तम
पर्यमङ्गम्
पर्यमङ्गाव
पर्यमङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिमङ्गेत् / परिमङ्गेद्
परिमङ्गेताम्
परिमङ्गेयुः
मध्यम
परिमङ्गेः
परिमङ्गेतम्
परिमङ्गेत
उत्तम
परिमङ्गेयम्
परिमङ्गेव
परिमङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिमङ्ग्यात् / परिमङ्ग्याद्
परिमङ्ग्यास्ताम्
परिमङ्ग्यासुः
मध्यम
परिमङ्ग्याः
परिमङ्ग्यास्तम्
परिमङ्ग्यास्त
उत्तम
परिमङ्ग्यासम्
परिमङ्ग्यास्व
परिमङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यमङ्गीत् / पर्यमङ्गीद्
पर्यमङ्गिष्टाम्
पर्यमङ्गिषुः
मध्यम
पर्यमङ्गीः
पर्यमङ्गिष्टम्
पर्यमङ्गिष्ट
उत्तम
पर्यमङ्गिषम्
पर्यमङ्गिष्व
पर्यमङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यमङ्गिष्यत् / पर्यमङ्गिष्यद्
पर्यमङ्गिष्यताम्
पर्यमङ्गिष्यन्
मध्यम
पर्यमङ्गिष्यः
पर्यमङ्गिष्यतम्
पर्यमङ्गिष्यत
उत्तम
पर्यमङ्गिष्यम्
पर्यमङ्गिष्याव
पर्यमङ्गिष्याम