परि + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिभन्द्येत
परिभन्द्येयाताम्
परिभन्द्येरन्
मध्यम
परिभन्द्येथाः
परिभन्द्येयाथाम्
परिभन्द्येध्वम्
उत्तम
परिभन्द्येय
परिभन्द्येवहि
परिभन्द्येमहि