परि + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पर्यभन्दि
पर्यभन्दिषाताम्
पर्यभन्दिषत
मध्यम
पर्यभन्दिष्ठाः
पर्यभन्दिषाथाम्
पर्यभन्दिढ्वम्
उत्तम
पर्यभन्दिषि
पर्यभन्दिष्वहि
पर्यभन्दिष्महि