परि + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिद्राघिषीष्ट
परिद्राघिषीयास्ताम्
परिद्राघिषीरन्
मध्यम
परिद्राघिषीष्ठाः
परिद्राघिषीयास्थाम्
परिद्राघिषीध्वम्
उत्तम
परिद्राघिषीय
परिद्राघिषीवहि
परिद्राघिषीमहि