परि + जुङ्ग् धातुरूपाणि - जुगिँ वर्जने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिजुङ्गति
परिजुङ्गतः
परिजुङ्गन्ति
मध्यम
परिजुङ्गसि
परिजुङ्गथः
परिजुङ्गथ
उत्तम
परिजुङ्गामि
परिजुङ्गावः
परिजुङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिजुजुङ्ग
परिजुजुङ्गतुः
परिजुजुङ्गुः
मध्यम
परिजुजुङ्गिथ
परिजुजुङ्गथुः
परिजुजुङ्ग
उत्तम
परिजुजुङ्ग
परिजुजुङ्गिव
परिजुजुङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिजुङ्गिता
परिजुङ्गितारौ
परिजुङ्गितारः
मध्यम
परिजुङ्गितासि
परिजुङ्गितास्थः
परिजुङ्गितास्थ
उत्तम
परिजुङ्गितास्मि
परिजुङ्गितास्वः
परिजुङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिजुङ्गिष्यति
परिजुङ्गिष्यतः
परिजुङ्गिष्यन्ति
मध्यम
परिजुङ्गिष्यसि
परिजुङ्गिष्यथः
परिजुङ्गिष्यथ
उत्तम
परिजुङ्गिष्यामि
परिजुङ्गिष्यावः
परिजुङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिजुङ्गतात् / परिजुङ्गताद् / परिजुङ्गतु
परिजुङ्गताम्
परिजुङ्गन्तु
मध्यम
परिजुङ्गतात् / परिजुङ्गताद् / परिजुङ्ग
परिजुङ्गतम्
परिजुङ्गत
उत्तम
परिजुङ्गानि
परिजुङ्गाव
परिजुङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यजुङ्गत् / पर्यजुङ्गद्
पर्यजुङ्गताम्
पर्यजुङ्गन्
मध्यम
पर्यजुङ्गः
पर्यजुङ्गतम्
पर्यजुङ्गत
उत्तम
पर्यजुङ्गम्
पर्यजुङ्गाव
पर्यजुङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिजुङ्गेत् / परिजुङ्गेद्
परिजुङ्गेताम्
परिजुङ्गेयुः
मध्यम
परिजुङ्गेः
परिजुङ्गेतम्
परिजुङ्गेत
उत्तम
परिजुङ्गेयम्
परिजुङ्गेव
परिजुङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिजुङ्ग्यात् / परिजुङ्ग्याद्
परिजुङ्ग्यास्ताम्
परिजुङ्ग्यासुः
मध्यम
परिजुङ्ग्याः
परिजुङ्ग्यास्तम्
परिजुङ्ग्यास्त
उत्तम
परिजुङ्ग्यासम्
परिजुङ्ग्यास्व
परिजुङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यजुङ्गीत् / पर्यजुङ्गीद्
पर्यजुङ्गिष्टाम्
पर्यजुङ्गिषुः
मध्यम
पर्यजुङ्गीः
पर्यजुङ्गिष्टम्
पर्यजुङ्गिष्ट
उत्तम
पर्यजुङ्गिषम्
पर्यजुङ्गिष्व
पर्यजुङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यजुङ्गिष्यत् / पर्यजुङ्गिष्यद्
पर्यजुङ्गिष्यताम्
पर्यजुङ्गिष्यन्
मध्यम
पर्यजुङ्गिष्यः
पर्यजुङ्गिष्यतम्
पर्यजुङ्गिष्यत
उत्तम
पर्यजुङ्गिष्यम्
पर्यजुङ्गिष्याव
पर्यजुङ्गिष्याम