परा + श्वच् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराश्वचेत
पराश्वचेयाताम्
पराश्वचेरन्
मध्यम
पराश्वचेथाः
पराश्वचेयाथाम्
पराश्वचेध्वम्
उत्तम
पराश्वचेय
पराश्वचेवहि
पराश्वचेमहि