परा + श्वच् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराश्वचिष्यते
पराश्वचिष्येते
पराश्वचिष्यन्ते
मध्यम
पराश्वचिष्यसे
पराश्वचिष्येथे
पराश्वचिष्यध्वे
उत्तम
पराश्वचिष्ये
पराश्वचिष्यावहे
पराश्वचिष्यामहे