परा + श्वच् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराश्वचिता
पराश्वचितारौ
पराश्वचितारः
मध्यम
पराश्वचितासे
पराश्वचितासाथे
पराश्वचिताध्वे
उत्तम
पराश्वचिताहे
पराश्वचितास्वहे
पराश्वचितास्महे