परा + शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराशिङ्घिष्यति
पराशिङ्घिष्यतः
पराशिङ्घिष्यन्ति
मध्यम
पराशिङ्घिष्यसि
पराशिङ्घिष्यथः
पराशिङ्घिष्यथ
उत्तम
पराशिङ्घिष्यामि
पराशिङ्घिष्यावः
पराशिङ्घिष्यामः