परा + शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराशिङ्घिष्यत् / पराशिङ्घिष्यद्
पराशिङ्घिष्यताम्
पराशिङ्घिष्यन्
मध्यम
पराशिङ्घिष्यः
पराशिङ्घिष्यतम्
पराशिङ्घिष्यत
उत्तम
पराशिङ्घिष्यम्
पराशिङ्घिष्याव
पराशिङ्घिष्याम