परा + शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराशिङ्घिता
पराशिङ्घितारौ
पराशिङ्घितारः
मध्यम
पराशिङ्घितासि
पराशिङ्घितास्थः
पराशिङ्घितास्थ
उत्तम
पराशिङ्घितास्मि
पराशिङ्घितास्वः
पराशिङ्घितास्मः