परा + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परावर्कते
परावर्केते
परावर्कन्ते
मध्यम
परावर्कसे
परावर्केथे
परावर्कध्वे
उत्तम
परावर्के
परावर्कावहे
परावर्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराववृके
पराववृकाते
पराववृकिरे
मध्यम
पराववृकिषे
पराववृकाथे
पराववृकिध्वे
उत्तम
पराववृके
पराववृकिवहे
पराववृकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परावर्किता
परावर्कितारौ
परावर्कितारः
मध्यम
परावर्कितासे
परावर्कितासाथे
परावर्किताध्वे
उत्तम
परावर्किताहे
परावर्कितास्वहे
परावर्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परावर्किष्यते
परावर्किष्येते
परावर्किष्यन्ते
मध्यम
परावर्किष्यसे
परावर्किष्येथे
परावर्किष्यध्वे
उत्तम
परावर्किष्ये
परावर्किष्यावहे
परावर्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परावर्कताम्
परावर्केताम्
परावर्कन्ताम्
मध्यम
परावर्कस्व
परावर्केथाम्
परावर्कध्वम्
उत्तम
परावर्कै
परावर्कावहै
परावर्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावर्कत
परावर्केताम्
परावर्कन्त
मध्यम
परावर्कथाः
परावर्केथाम्
परावर्कध्वम्
उत्तम
परावर्के
परावर्कावहि
परावर्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावर्केत
परावर्केयाताम्
परावर्केरन्
मध्यम
परावर्केथाः
परावर्केयाथाम्
परावर्केध्वम्
उत्तम
परावर्केय
परावर्केवहि
परावर्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावर्किषीष्ट
परावर्किषीयास्ताम्
परावर्किषीरन्
मध्यम
परावर्किषीष्ठाः
परावर्किषीयास्थाम्
परावर्किषीध्वम्
उत्तम
परावर्किषीय
परावर्किषीवहि
परावर्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावर्किष्ट
परावर्किषाताम्
परावर्किषत
मध्यम
परावर्किष्ठाः
परावर्किषाथाम्
परावर्किढ्वम्
उत्तम
परावर्किषि
परावर्किष्वहि
परावर्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावर्किष्यत
परावर्किष्येताम्
परावर्किष्यन्त
मध्यम
परावर्किष्यथाः
परावर्किष्येथाम्
परावर्किष्यध्वम्
उत्तम
परावर्किष्ये
परावर्किष्यावहि
परावर्किष्यामहि