परा + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परालङ्खेत् / परालङ्खेद्
परालङ्खेताम्
परालङ्खेयुः
मध्यम
परालङ्खेः
परालङ्खेतम्
परालङ्खेत
उत्तम
परालङ्खेयम्
परालङ्खेव
परालङ्खेम