परा + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परालङ्खिष्यत् / परालङ्खिष्यद्
परालङ्खिष्यताम्
परालङ्खिष्यन्
मध्यम
परालङ्खिष्यः
परालङ्खिष्यतम्
परालङ्खिष्यत
उत्तम
परालङ्खिष्यम्
परालङ्खिष्याव
परालङ्खिष्याम