परा + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परालङ्खीत् / परालङ्खीद्
परालङ्खिष्टाम्
परालङ्खिषुः
मध्यम
परालङ्खीः
परालङ्खिष्टम्
परालङ्खिष्ट
उत्तम
परालङ्खिषम्
परालङ्खिष्व
परालङ्खिष्म