परा + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परामखति
परामखतः
परामखन्ति
मध्यम
परामखसि
परामखथः
परामखथ
उत्तम
परामखामि
परामखावः
परामखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराममाख
परामेखतुः
परामेखुः
मध्यम
परामेखिथ
परामेखथुः
परामेख
उत्तम
पराममख / पराममाख
परामेखिव
परामेखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परामखिता
परामखितारौ
परामखितारः
मध्यम
परामखितासि
परामखितास्थः
परामखितास्थ
उत्तम
परामखितास्मि
परामखितास्वः
परामखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परामखिष्यति
परामखिष्यतः
परामखिष्यन्ति
मध्यम
परामखिष्यसि
परामखिष्यथः
परामखिष्यथ
उत्तम
परामखिष्यामि
परामखिष्यावः
परामखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परामखतात् / परामखताद् / परामखतु
परामखताम्
परामखन्तु
मध्यम
परामखतात् / परामखताद् / परामख
परामखतम्
परामखत
उत्तम
परामखाणि
परामखाव
परामखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परामखत् / परामखद्
परामखताम्
परामखन्
मध्यम
परामखः
परामखतम्
परामखत
उत्तम
परामखम्
परामखाव
परामखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परामखेत् / परामखेद्
परामखेताम्
परामखेयुः
मध्यम
परामखेः
परामखेतम्
परामखेत
उत्तम
परामखेयम्
परामखेव
परामखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परामख्यात् / परामख्याद्
परामख्यास्ताम्
परामख्यासुः
मध्यम
परामख्याः
परामख्यास्तम्
परामख्यास्त
उत्तम
परामख्यासम्
परामख्यास्व
परामख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परामाखीत् / परामाखीद् / परामखीत् / परामखीद्
परामाखिष्टाम् / परामखिष्टाम्
परामाखिषुः / परामखिषुः
मध्यम
परामाखीः / परामखीः
परामाखिष्टम् / परामखिष्टम्
परामाखिष्ट / परामखिष्ट
उत्तम
परामाखिषम् / परामखिषम्
परामाखिष्व / परामखिष्व
परामाखिष्म / परामखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परामखिष्यत् / परामखिष्यद्
परामखिष्यताम्
परामखिष्यन्
मध्यम
परामखिष्यः
परामखिष्यतम्
परामखिष्यत
उत्तम
परामखिष्यम्
परामखिष्याव
परामखिष्याम