परा + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परामाखीत् / परामाखीद् / परामखीत् / परामखीद्
परामाखिष्टाम् / परामखिष्टाम्
परामाखिषुः / परामखिषुः
मध्यम
परामाखीः / परामखीः
परामाखिष्टम् / परामखिष्टम्
परामाखिष्ट / परामखिष्ट
उत्तम
परामाखिषम् / परामखिषम्
परामाखिष्व / परामखिष्व
परामाखिष्म / परामखिष्म