परा + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराबदेत् / पराबदेद्
पराबदेताम्
पराबदेयुः
मध्यम
पराबदेः
पराबदेतम्
पराबदेत
उत्तम
पराबदेयम्
पराबदेव
पराबदेम