परा + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराबादीत् / पराबादीद् / पराबदीत् / पराबदीद्
पराबादिष्टाम् / पराबदिष्टाम्
पराबादिषुः / पराबदिषुः
मध्यम
पराबादीः / पराबदीः
पराबादिष्टम् / पराबदिष्टम्
पराबादिष्ट / पराबदिष्ट
उत्तम
पराबादिषम् / पराबदिषम्
पराबादिष्व / पराबदिष्व
पराबादिष्म / पराबदिष्म