परा + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराबदत् / पराबदद्
पराबदताम्
पराबदन्
मध्यम
पराबदः
पराबदतम्
पराबदत
उत्तम
पराबदम्
पराबदाव
पराबदाम