परा + नर्द् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परानर्दति
परानर्दतः
परानर्दन्ति
मध्यम
परानर्दसि
परानर्दथः
परानर्दथ
उत्तम
परानर्दामि
परानर्दावः
परानर्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराननर्द
पराननर्दतुः
पराननर्दुः
मध्यम
पराननर्दिथ
पराननर्दथुः
पराननर्द
उत्तम
पराननर्द
पराननर्दिव
पराननर्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परानर्दिता
परानर्दितारौ
परानर्दितारः
मध्यम
परानर्दितासि
परानर्दितास्थः
परानर्दितास्थ
उत्तम
परानर्दितास्मि
परानर्दितास्वः
परानर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परानर्दिष्यति
परानर्दिष्यतः
परानर्दिष्यन्ति
मध्यम
परानर्दिष्यसि
परानर्दिष्यथः
परानर्दिष्यथ
उत्तम
परानर्दिष्यामि
परानर्दिष्यावः
परानर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परानर्दतात् / परानर्दताद् / परानर्दतु
परानर्दताम्
परानर्दन्तु
मध्यम
परानर्दतात् / परानर्दताद् / परानर्द
परानर्दतम्
परानर्दत
उत्तम
परानर्दानि
परानर्दाव
परानर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परानर्दत् / परानर्दद्
परानर्दताम्
परानर्दन्
मध्यम
परानर्दः
परानर्दतम्
परानर्दत
उत्तम
परानर्दम्
परानर्दाव
परानर्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परानर्देत् / परानर्देद्
परानर्देताम्
परानर्देयुः
मध्यम
परानर्देः
परानर्देतम्
परानर्देत
उत्तम
परानर्देयम्
परानर्देव
परानर्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परानर्द्यात् / परानर्द्याद्
परानर्द्यास्ताम्
परानर्द्यासुः
मध्यम
परानर्द्याः
परानर्द्यास्तम्
परानर्द्यास्त
उत्तम
परानर्द्यासम्
परानर्द्यास्व
परानर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परानर्दीत् / परानर्दीद्
परानर्दिष्टाम्
परानर्दिषुः
मध्यम
परानर्दीः
परानर्दिष्टम्
परानर्दिष्ट
उत्तम
परानर्दिषम्
परानर्दिष्व
परानर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परानर्दिष्यत् / परानर्दिष्यद्
परानर्दिष्यताम्
परानर्दिष्यन्
मध्यम
परानर्दिष्यः
परानर्दिष्यतम्
परानर्दिष्यत
उत्तम
परानर्दिष्यम्
परानर्दिष्याव
परानर्दिष्याम