परा + नर्द् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परानर्देत् / परानर्देद्
परानर्देताम्
परानर्देयुः
मध्यम
परानर्देः
परानर्देतम्
परानर्देत
उत्तम
परानर्देयम्
परानर्देव
परानर्देम