परा + नर्द् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परानर्द्यात् / परानर्द्याद्
परानर्द्यास्ताम्
परानर्द्यासुः
मध्यम
परानर्द्याः
परानर्द्यास्तम्
परानर्द्यास्त
उत्तम
परानर्द्यासम्
परानर्द्यास्व
परानर्द्यास्म