परा + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परात्रिङ्खिष्यते
परात्रिङ्खिष्येते
परात्रिङ्खिष्यन्ते
मध्यम
परात्रिङ्खिष्यसे
परात्रिङ्खिष्येथे
परात्रिङ्खिष्यध्वे
उत्तम
परात्रिङ्खिष्ये
परात्रिङ्खिष्यावहे
परात्रिङ्खिष्यामहे