परा + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परात्रिङ्खिता
परात्रिङ्खितारौ
परात्रिङ्खितारः
मध्यम
परात्रिङ्खितासे
परात्रिङ्खितासाथे
परात्रिङ्खिताध्वे
उत्तम
परात्रिङ्खिताहे
परात्रिङ्खितास्वहे
परात्रिङ्खितास्महे