परा + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परात्रिङ्खिषीष्ट
परात्रिङ्खिषीयास्ताम्
परात्रिङ्खिषीरन्
मध्यम
परात्रिङ्खिषीष्ठाः
परात्रिङ्खिषीयास्थाम्
परात्रिङ्खिषीध्वम्
उत्तम
परात्रिङ्खिषीय
परात्रिङ्खिषीवहि
परात्रिङ्खिषीमहि