परा + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रिङ्खति
परात्रिङ्खतः
परात्रिङ्खन्ति
मध्यम
परात्रिङ्खसि
परात्रिङ्खथः
परात्रिङ्खथ
उत्तम
परात्रिङ्खामि
परात्रिङ्खावः
परात्रिङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परातित्रिङ्ख
परातित्रिङ्खतुः
परातित्रिङ्खुः
मध्यम
परातित्रिङ्खिथ
परातित्रिङ्खथुः
परातित्रिङ्ख
उत्तम
परातित्रिङ्ख
परातित्रिङ्खिव
परातित्रिङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रिङ्खिता
परात्रिङ्खितारौ
परात्रिङ्खितारः
मध्यम
परात्रिङ्खितासि
परात्रिङ्खितास्थः
परात्रिङ्खितास्थ
उत्तम
परात्रिङ्खितास्मि
परात्रिङ्खितास्वः
परात्रिङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रिङ्खिष्यति
परात्रिङ्खिष्यतः
परात्रिङ्खिष्यन्ति
मध्यम
परात्रिङ्खिष्यसि
परात्रिङ्खिष्यथः
परात्रिङ्खिष्यथ
उत्तम
परात्रिङ्खिष्यामि
परात्रिङ्खिष्यावः
परात्रिङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रिङ्खतात् / परात्रिङ्खताद् / परात्रिङ्खतु
परात्रिङ्खताम्
परात्रिङ्खन्तु
मध्यम
परात्रिङ्खतात् / परात्रिङ्खताद् / परात्रिङ्ख
परात्रिङ्खतम्
परात्रिङ्खत
उत्तम
परात्रिङ्खाणि
परात्रिङ्खाव
परात्रिङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रिङ्खत् / परात्रिङ्खद्
परात्रिङ्खताम्
परात्रिङ्खन्
मध्यम
परात्रिङ्खः
परात्रिङ्खतम्
परात्रिङ्खत
उत्तम
परात्रिङ्खम्
परात्रिङ्खाव
परात्रिङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रिङ्खेत् / परात्रिङ्खेद्
परात्रिङ्खेताम्
परात्रिङ्खेयुः
मध्यम
परात्रिङ्खेः
परात्रिङ्खेतम्
परात्रिङ्खेत
उत्तम
परात्रिङ्खेयम्
परात्रिङ्खेव
परात्रिङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रिङ्ख्यात् / परात्रिङ्ख्याद्
परात्रिङ्ख्यास्ताम्
परात्रिङ्ख्यासुः
मध्यम
परात्रिङ्ख्याः
परात्रिङ्ख्यास्तम्
परात्रिङ्ख्यास्त
उत्तम
परात्रिङ्ख्यासम्
परात्रिङ्ख्यास्व
परात्रिङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रिङ्खीत् / परात्रिङ्खीद्
परात्रिङ्खिष्टाम्
परात्रिङ्खिषुः
मध्यम
परात्रिङ्खीः
परात्रिङ्खिष्टम्
परात्रिङ्खिष्ट
उत्तम
परात्रिङ्खिषम्
परात्रिङ्खिष्व
परात्रिङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रिङ्खिष्यत् / परात्रिङ्खिष्यद्
परात्रिङ्खिष्यताम्
परात्रिङ्खिष्यन्
मध्यम
परात्रिङ्खिष्यः
परात्रिङ्खिष्यतम्
परात्रिङ्खिष्यत
उत्तम
परात्रिङ्खिष्यम्
परात्रिङ्खिष्याव
परात्रिङ्खिष्याम