परा + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परात्रिङ्खेत् / परात्रिङ्खेद्
परात्रिङ्खेताम्
परात्रिङ्खेयुः
मध्यम
परात्रिङ्खेः
परात्रिङ्खेतम्
परात्रिङ्खेत
उत्तम
परात्रिङ्खेयम्
परात्रिङ्खेव
परात्रिङ्खेम