परा + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परात्रिङ्खतात् / परात्रिङ्खताद् / परात्रिङ्खतु
परात्रिङ्खताम्
परात्रिङ्खन्तु
मध्यम
परात्रिङ्खतात् / परात्रिङ्खताद् / परात्रिङ्ख
परात्रिङ्खतम्
परात्रिङ्खत
उत्तम
परात्रिङ्खाणि
परात्रिङ्खाव
परात्रिङ्खाम