परा + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रन्दति
परात्रन्दतः
परात्रन्दन्ति
मध्यम
परात्रन्दसि
परात्रन्दथः
परात्रन्दथ
उत्तम
परात्रन्दामि
परात्रन्दावः
परात्रन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परातत्रन्द
परातत्रन्दतुः
परातत्रन्दुः
मध्यम
परातत्रन्दिथ
परातत्रन्दथुः
परातत्रन्द
उत्तम
परातत्रन्द
परातत्रन्दिव
परातत्रन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रन्दिता
परात्रन्दितारौ
परात्रन्दितारः
मध्यम
परात्रन्दितासि
परात्रन्दितास्थः
परात्रन्दितास्थ
उत्तम
परात्रन्दितास्मि
परात्रन्दितास्वः
परात्रन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रन्दिष्यति
परात्रन्दिष्यतः
परात्रन्दिष्यन्ति
मध्यम
परात्रन्दिष्यसि
परात्रन्दिष्यथः
परात्रन्दिष्यथ
उत्तम
परात्रन्दिष्यामि
परात्रन्दिष्यावः
परात्रन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रन्दतात् / परात्रन्दताद् / परात्रन्दतु
परात्रन्दताम्
परात्रन्दन्तु
मध्यम
परात्रन्दतात् / परात्रन्दताद् / परात्रन्द
परात्रन्दतम्
परात्रन्दत
उत्तम
परात्रन्दानि
परात्रन्दाव
परात्रन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रन्दत् / परात्रन्दद्
परात्रन्दताम्
परात्रन्दन्
मध्यम
परात्रन्दः
परात्रन्दतम्
परात्रन्दत
उत्तम
परात्रन्दम्
परात्रन्दाव
परात्रन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रन्देत् / परात्रन्देद्
परात्रन्देताम्
परात्रन्देयुः
मध्यम
परात्रन्देः
परात्रन्देतम्
परात्रन्देत
उत्तम
परात्रन्देयम्
परात्रन्देव
परात्रन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रन्द्यात् / परात्रन्द्याद्
परात्रन्द्यास्ताम्
परात्रन्द्यासुः
मध्यम
परात्रन्द्याः
परात्रन्द्यास्तम्
परात्रन्द्यास्त
उत्तम
परात्रन्द्यासम्
परात्रन्द्यास्व
परात्रन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रन्दीत् / परात्रन्दीद्
परात्रन्दिष्टाम्
परात्रन्दिषुः
मध्यम
परात्रन्दीः
परात्रन्दिष्टम्
परात्रन्दिष्ट
उत्तम
परात्रन्दिषम्
परात्रन्दिष्व
परात्रन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रन्दिष्यत् / परात्रन्दिष्यद्
परात्रन्दिष्यताम्
परात्रन्दिष्यन्
मध्यम
परात्रन्दिष्यः
परात्रन्दिष्यतम्
परात्रन्दिष्यत
उत्तम
परात्रन्दिष्यम्
परात्रन्दिष्याव
परात्रन्दिष्याम